Declension table of ?choḍanīya

Deva

MasculineSingularDualPlural
Nominativechoḍanīyaḥ choḍanīyau choḍanīyāḥ
Vocativechoḍanīya choḍanīyau choḍanīyāḥ
Accusativechoḍanīyam choḍanīyau choḍanīyān
Instrumentalchoḍanīyena choḍanīyābhyām choḍanīyaiḥ choḍanīyebhiḥ
Dativechoḍanīyāya choḍanīyābhyām choḍanīyebhyaḥ
Ablativechoḍanīyāt choḍanīyābhyām choḍanīyebhyaḥ
Genitivechoḍanīyasya choḍanīyayoḥ choḍanīyānām
Locativechoḍanīye choḍanīyayoḥ choḍanīyeṣu

Compound choḍanīya -

Adverb -choḍanīyam -choḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria