सुबन्तावली ?छिन्ननासाकर्णा

Roma

स्त्रीएकद्विबहु
प्रथमाछिन्ननासाकर्णा छिन्ननासाकर्णे छिन्ननासाकर्णाः
सम्बोधनम्छिन्ननासाकर्णे छिन्ननासाकर्णे छिन्ननासाकर्णाः
द्वितीयाछिन्ननासाकर्णाम् छिन्ननासाकर्णे छिन्ननासाकर्णाः
तृतीयाछिन्ननासाकर्णया छिन्ननासाकर्णाभ्याम् छिन्ननासाकर्णाभिः
चतुर्थीछिन्ननासाकर्णायै छिन्ननासाकर्णाभ्याम् छिन्ननासाकर्णाभ्यः
पञ्चमीछिन्ननासाकर्णायाः छिन्ननासाकर्णाभ्याम् छिन्ननासाकर्णाभ्यः
षष्ठीछिन्ननासाकर्णायाः छिन्ननासाकर्णयोः छिन्ननासाकर्णानाम्
सप्तमीछिन्ननासाकर्णायाम् छिन्ननासाकर्णयोः छिन्ननासाकर्णासु

अव्यय ॰छिन्ननासाकर्णम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria