Declension table of chinnanāsākarṇa

Deva

NeuterSingularDualPlural
Nominativechinnanāsākarṇam chinnanāsākarṇe chinnanāsākarṇāni
Vocativechinnanāsākarṇa chinnanāsākarṇe chinnanāsākarṇāni
Accusativechinnanāsākarṇam chinnanāsākarṇe chinnanāsākarṇāni
Instrumentalchinnanāsākarṇena chinnanāsākarṇābhyām chinnanāsākarṇaiḥ
Dativechinnanāsākarṇāya chinnanāsākarṇābhyām chinnanāsākarṇebhyaḥ
Ablativechinnanāsākarṇāt chinnanāsākarṇābhyām chinnanāsākarṇebhyaḥ
Genitivechinnanāsākarṇasya chinnanāsākarṇayoḥ chinnanāsākarṇānām
Locativechinnanāsākarṇe chinnanāsākarṇayoḥ chinnanāsākarṇeṣu

Compound chinnanāsākarṇa -

Adverb -chinnanāsākarṇam -chinnanāsākarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria