सुबन्तावली ?छिन्नभूयिष्ठधूम

Roma

पुमान्एकद्विबहु
प्रथमाछिन्नभूयिष्ठधूमः छिन्नभूयिष्ठधूमौ छिन्नभूयिष्ठधूमाः
सम्बोधनम्छिन्नभूयिष्ठधूम छिन्नभूयिष्ठधूमौ छिन्नभूयिष्ठधूमाः
द्वितीयाछिन्नभूयिष्ठधूमम् छिन्नभूयिष्ठधूमौ छिन्नभूयिष्ठधूमान्
तृतीयाछिन्नभूयिष्ठधूमेन छिन्नभूयिष्ठधूमाभ्याम् छिन्नभूयिष्ठधूमैः छिन्नभूयिष्ठधूमेभिः
चतुर्थीछिन्नभूयिष्ठधूमाय छिन्नभूयिष्ठधूमाभ्याम् छिन्नभूयिष्ठधूमेभ्यः
पञ्चमीछिन्नभूयिष्ठधूमात् छिन्नभूयिष्ठधूमाभ्याम् छिन्नभूयिष्ठधूमेभ्यः
षष्ठीछिन्नभूयिष्ठधूमस्य छिन्नभूयिष्ठधूमयोः छिन्नभूयिष्ठधूमानाम्
सप्तमीछिन्नभूयिष्ठधूमे छिन्नभूयिष्ठधूमयोः छिन्नभूयिष्ठधूमेषु

समास छिन्नभूयिष्ठधूम

अव्यय ॰छिन्नभूयिष्ठधूमम् ॰छिन्नभूयिष्ठधूमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria