Declension table of ?chindāna

Deva

NeuterSingularDualPlural
Nominativechindānam chindāne chindānāni
Vocativechindāna chindāne chindānāni
Accusativechindānam chindāne chindānāni
Instrumentalchindānena chindānābhyām chindānaiḥ
Dativechindānāya chindānābhyām chindānebhyaḥ
Ablativechindānāt chindānābhyām chindānebhyaḥ
Genitivechindānasya chindānayoḥ chindānānām
Locativechindāne chindānayoḥ chindāneṣu

Compound chindāna -

Adverb -chindānam -chindānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria