Declension table of ?chindāna

Deva

MasculineSingularDualPlural
Nominativechindānaḥ chindānau chindānāḥ
Vocativechindāna chindānau chindānāḥ
Accusativechindānam chindānau chindānān
Instrumentalchindānena chindānābhyām chindānaiḥ chindānebhiḥ
Dativechindānāya chindānābhyām chindānebhyaḥ
Ablativechindānāt chindānābhyām chindānebhyaḥ
Genitivechindānasya chindānayoḥ chindānānām
Locativechindāne chindānayoḥ chindāneṣu

Compound chindāna -

Adverb -chindānam -chindānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria