Declension table of ?chidyamānā

Deva

FeminineSingularDualPlural
Nominativechidyamānā chidyamāne chidyamānāḥ
Vocativechidyamāne chidyamāne chidyamānāḥ
Accusativechidyamānām chidyamāne chidyamānāḥ
Instrumentalchidyamānayā chidyamānābhyām chidyamānābhiḥ
Dativechidyamānāyai chidyamānābhyām chidyamānābhyaḥ
Ablativechidyamānāyāḥ chidyamānābhyām chidyamānābhyaḥ
Genitivechidyamānāyāḥ chidyamānayoḥ chidyamānānām
Locativechidyamānāyām chidyamānayoḥ chidyamānāsu

Adverb -chidyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria