Declension table of ?chidyamāna

Deva

NeuterSingularDualPlural
Nominativechidyamānam chidyamāne chidyamānāni
Vocativechidyamāna chidyamāne chidyamānāni
Accusativechidyamānam chidyamāne chidyamānāni
Instrumentalchidyamānena chidyamānābhyām chidyamānaiḥ
Dativechidyamānāya chidyamānābhyām chidyamānebhyaḥ
Ablativechidyamānāt chidyamānābhyām chidyamānebhyaḥ
Genitivechidyamānasya chidyamānayoḥ chidyamānānām
Locativechidyamāne chidyamānayoḥ chidyamāneṣu

Compound chidyamāna -

Adverb -chidyamānam -chidyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria