Declension table of ?chidryamāṇa

Deva

NeuterSingularDualPlural
Nominativechidryamāṇam chidryamāṇe chidryamāṇāni
Vocativechidryamāṇa chidryamāṇe chidryamāṇāni
Accusativechidryamāṇam chidryamāṇe chidryamāṇāni
Instrumentalchidryamāṇena chidryamāṇābhyām chidryamāṇaiḥ
Dativechidryamāṇāya chidryamāṇābhyām chidryamāṇebhyaḥ
Ablativechidryamāṇāt chidryamāṇābhyām chidryamāṇebhyaḥ
Genitivechidryamāṇasya chidryamāṇayoḥ chidryamāṇānām
Locativechidryamāṇe chidryamāṇayoḥ chidryamāṇeṣu

Compound chidryamāṇa -

Adverb -chidryamāṇam -chidryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria