Declension table of ?chidryamāṇa

Deva

MasculineSingularDualPlural
Nominativechidryamāṇaḥ chidryamāṇau chidryamāṇāḥ
Vocativechidryamāṇa chidryamāṇau chidryamāṇāḥ
Accusativechidryamāṇam chidryamāṇau chidryamāṇān
Instrumentalchidryamāṇena chidryamāṇābhyām chidryamāṇaiḥ chidryamāṇebhiḥ
Dativechidryamāṇāya chidryamāṇābhyām chidryamāṇebhyaḥ
Ablativechidryamāṇāt chidryamāṇābhyām chidryamāṇebhyaḥ
Genitivechidryamāṇasya chidryamāṇayoḥ chidryamāṇānām
Locativechidryamāṇe chidryamāṇayoḥ chidryamāṇeṣu

Compound chidryamāṇa -

Adverb -chidryamāṇam -chidryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria