Declension table of ?chidrya

Deva

NeuterSingularDualPlural
Nominativechidryam chidrye chidryāṇi
Vocativechidrya chidrye chidryāṇi
Accusativechidryam chidrye chidryāṇi
Instrumentalchidryeṇa chidryābhyām chidryaiḥ
Dativechidryāya chidryābhyām chidryebhyaḥ
Ablativechidryāt chidryābhyām chidryebhyaḥ
Genitivechidryasya chidryayoḥ chidryāṇām
Locativechidrye chidryayoḥ chidryeṣu

Compound chidrya -

Adverb -chidryam -chidryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria