Declension table of ?chidritavat

Deva

MasculineSingularDualPlural
Nominativechidritavān chidritavantau chidritavantaḥ
Vocativechidritavan chidritavantau chidritavantaḥ
Accusativechidritavantam chidritavantau chidritavataḥ
Instrumentalchidritavatā chidritavadbhyām chidritavadbhiḥ
Dativechidritavate chidritavadbhyām chidritavadbhyaḥ
Ablativechidritavataḥ chidritavadbhyām chidritavadbhyaḥ
Genitivechidritavataḥ chidritavatoḥ chidritavatām
Locativechidritavati chidritavatoḥ chidritavatsu

Compound chidritavat -

Adverb -chidritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria