सुबन्तावली ?छिद्रयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाछिद्रयितव्यः छिद्रयितव्यौ छिद्रयितव्याः
सम्बोधनम्छिद्रयितव्य छिद्रयितव्यौ छिद्रयितव्याः
द्वितीयाछिद्रयितव्यम् छिद्रयितव्यौ छिद्रयितव्यान्
तृतीयाछिद्रयितव्येन छिद्रयितव्याभ्याम् छिद्रयितव्यैः छिद्रयितव्येभिः
चतुर्थीछिद्रयितव्याय छिद्रयितव्याभ्याम् छिद्रयितव्येभ्यः
पञ्चमीछिद्रयितव्यात् छिद्रयितव्याभ्याम् छिद्रयितव्येभ्यः
षष्ठीछिद्रयितव्यस्य छिद्रयितव्ययोः छिद्रयितव्यानाम्
सप्तमीछिद्रयितव्ये छिद्रयितव्ययोः छिद्रयितव्येषु

समास छिद्रयितव्य

अव्यय ॰छिद्रयितव्यम् ॰छिद्रयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria