Declension table of ?chidrayiṣyat

Deva

MasculineSingularDualPlural
Nominativechidrayiṣyan chidrayiṣyantau chidrayiṣyantaḥ
Vocativechidrayiṣyan chidrayiṣyantau chidrayiṣyantaḥ
Accusativechidrayiṣyantam chidrayiṣyantau chidrayiṣyataḥ
Instrumentalchidrayiṣyatā chidrayiṣyadbhyām chidrayiṣyadbhiḥ
Dativechidrayiṣyate chidrayiṣyadbhyām chidrayiṣyadbhyaḥ
Ablativechidrayiṣyataḥ chidrayiṣyadbhyām chidrayiṣyadbhyaḥ
Genitivechidrayiṣyataḥ chidrayiṣyatoḥ chidrayiṣyatām
Locativechidrayiṣyati chidrayiṣyatoḥ chidrayiṣyatsu

Compound chidrayiṣyat -

Adverb -chidrayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria