Declension table of ?chidrayantī

Deva

FeminineSingularDualPlural
Nominativechidrayantī chidrayantyau chidrayantyaḥ
Vocativechidrayanti chidrayantyau chidrayantyaḥ
Accusativechidrayantīm chidrayantyau chidrayantīḥ
Instrumentalchidrayantyā chidrayantībhyām chidrayantībhiḥ
Dativechidrayantyai chidrayantībhyām chidrayantībhyaḥ
Ablativechidrayantyāḥ chidrayantībhyām chidrayantībhyaḥ
Genitivechidrayantyāḥ chidrayantyoḥ chidrayantīnām
Locativechidrayantyām chidrayantyoḥ chidrayantīṣu

Compound chidrayanti - chidrayantī -

Adverb -chidrayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria