सुबन्तावली ?छिद्रपिप्पली

Roma

स्त्रीएकद्विबहु
प्रथमाछिद्रपिप्पली छिद्रपिप्पल्यौ छिद्रपिप्पल्यः
सम्बोधनम्छिद्रपिप्पलि छिद्रपिप्पल्यौ छिद्रपिप्पल्यः
द्वितीयाछिद्रपिप्पलीम् छिद्रपिप्पल्यौ छिद्रपिप्पलीः
तृतीयाछिद्रपिप्पल्या छिद्रपिप्पलीभ्याम् छिद्रपिप्पलीभिः
चतुर्थीछिद्रपिप्पल्यै छिद्रपिप्पलीभ्याम् छिद्रपिप्पलीभ्यः
पञ्चमीछिद्रपिप्पल्याः छिद्रपिप्पलीभ्याम् छिद्रपिप्पलीभ्यः
षष्ठीछिद्रपिप्पल्याः छिद्रपिप्पल्योः छिद्रपिप्पलीनाम्
सप्तमीछिद्रपिप्पल्याम् छिद्रपिप्पल्योः छिद्रपिप्पलीषु

समास छिद्रपिप्पलि छिद्रपिप्पली

अव्यय ॰छिद्रपिप्पलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria