सुबन्तावली ?छिद्रान्वित

Roma

पुमान्एकद्विबहु
प्रथमाछिद्रान्वितः छिद्रान्वितौ छिद्रान्विताः
सम्बोधनम्छिद्रान्वित छिद्रान्वितौ छिद्रान्विताः
द्वितीयाछिद्रान्वितम् छिद्रान्वितौ छिद्रान्वितान्
तृतीयाछिद्रान्वितेन छिद्रान्विताभ्याम् छिद्रान्वितैः छिद्रान्वितेभिः
चतुर्थीछिद्रान्विताय छिद्रान्विताभ्याम् छिद्रान्वितेभ्यः
पञ्चमीछिद्रान्वितात् छिद्रान्विताभ्याम् छिद्रान्वितेभ्यः
षष्ठीछिद्रान्वितस्य छिद्रान्वितयोः छिद्रान्वितानाम्
सप्तमीछिद्रान्विते छिद्रान्वितयोः छिद्रान्वितेषु

समास छिद्रान्वित

अव्यय ॰छिद्रान्वितम् ॰छिद्रान्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria