Declension table of chidrānveṣin

Deva

NeuterSingularDualPlural
Nominativechidrānveṣi chidrānveṣiṇī chidrānveṣīṇi
Vocativechidrānveṣin chidrānveṣi chidrānveṣiṇī chidrānveṣīṇi
Accusativechidrānveṣi chidrānveṣiṇī chidrānveṣīṇi
Instrumentalchidrānveṣiṇā chidrānveṣibhyām chidrānveṣibhiḥ
Dativechidrānveṣiṇe chidrānveṣibhyām chidrānveṣibhyaḥ
Ablativechidrānveṣiṇaḥ chidrānveṣibhyām chidrānveṣibhyaḥ
Genitivechidrānveṣiṇaḥ chidrānveṣiṇoḥ chidrānveṣiṇām
Locativechidrānveṣiṇi chidrānveṣiṇoḥ chidrānveṣiṣu

Compound chidrānveṣi -

Adverb -chidrānveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria