सुबन्तावली ?छिद्रान्वेषिणी

Roma

स्त्रीएकद्विबहु
प्रथमाछिद्रान्वेषिणी छिद्रान्वेषिण्यौ छिद्रान्वेषिण्यः
सम्बोधनम्छिद्रान्वेषिणि छिद्रान्वेषिण्यौ छिद्रान्वेषिण्यः
द्वितीयाछिद्रान्वेषिणीम् छिद्रान्वेषिण्यौ छिद्रान्वेषिणीः
तृतीयाछिद्रान्वेषिण्या छिद्रान्वेषिणीभ्याम् छिद्रान्वेषिणीभिः
चतुर्थीछिद्रान्वेषिण्यै छिद्रान्वेषिणीभ्याम् छिद्रान्वेषिणीभ्यः
पञ्चमीछिद्रान्वेषिण्याः छिद्रान्वेषिणीभ्याम् छिद्रान्वेषिणीभ्यः
षष्ठीछिद्रान्वेषिण्याः छिद्रान्वेषिण्योः छिद्रान्वेषिणीनाम्
सप्तमीछिद्रान्वेषिण्याम् छिद्रान्वेषिण्योः छिद्रान्वेषिणीषु

समास छिद्रान्वेषिणि छिद्रान्वेषिणी

अव्यय ॰छिद्रान्वेषिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria