Declension table of ?chidrānveṣiṇī

Deva

FeminineSingularDualPlural
Nominativechidrānveṣiṇī chidrānveṣiṇyau chidrānveṣiṇyaḥ
Vocativechidrānveṣiṇi chidrānveṣiṇyau chidrānveṣiṇyaḥ
Accusativechidrānveṣiṇīm chidrānveṣiṇyau chidrānveṣiṇīḥ
Instrumentalchidrānveṣiṇyā chidrānveṣiṇībhyām chidrānveṣiṇībhiḥ
Dativechidrānveṣiṇyai chidrānveṣiṇībhyām chidrānveṣiṇībhyaḥ
Ablativechidrānveṣiṇyāḥ chidrānveṣiṇībhyām chidrānveṣiṇībhyaḥ
Genitivechidrānveṣiṇyāḥ chidrānveṣiṇyoḥ chidrānveṣiṇīnām
Locativechidrānveṣiṇyām chidrānveṣiṇyoḥ chidrānveṣiṇīṣu

Compound chidrānveṣiṇi - chidrānveṣiṇī -

Adverb -chidrānveṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria