सुबन्तावली ?छिद्रानुसन्धानिन्

Roma

पुमान्एकद्विबहु
प्रथमाछिद्रानुसन्धानी छिद्रानुसन्धानिनौ छिद्रानुसन्धानिनः
सम्बोधनम्छिद्रानुसन्धानिन् छिद्रानुसन्धानिनौ छिद्रानुसन्धानिनः
द्वितीयाछिद्रानुसन्धानिनम् छिद्रानुसन्धानिनौ छिद्रानुसन्धानिनः
तृतीयाछिद्रानुसन्धानिना छिद्रानुसन्धानिभ्याम् छिद्रानुसन्धानिभिः
चतुर्थीछिद्रानुसन्धानिने छिद्रानुसन्धानिभ्याम् छिद्रानुसन्धानिभ्यः
पञ्चमीछिद्रानुसन्धानिनः छिद्रानुसन्धानिभ्याम् छिद्रानुसन्धानिभ्यः
षष्ठीछिद्रानुसन्धानिनः छिद्रानुसन्धानिनोः छिद्रानुसन्धानिनाम्
सप्तमीछिद्रानुसन्धानिनि छिद्रानुसन्धानिनोः छिद्रानुसन्धानिषु

समास छिद्रानुसन्धानि

अव्यय ॰छिद्रानुसन्धानि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria