Declension table of ?chidnatī

Deva

FeminineSingularDualPlural
Nominativechidnatī chidnatyau chidnatyaḥ
Vocativechidnati chidnatyau chidnatyaḥ
Accusativechidnatīm chidnatyau chidnatīḥ
Instrumentalchidnatyā chidnatībhyām chidnatībhiḥ
Dativechidnatyai chidnatībhyām chidnatībhyaḥ
Ablativechidnatyāḥ chidnatībhyām chidnatībhyaḥ
Genitivechidnatyāḥ chidnatyoḥ chidnatīnām
Locativechidnatyām chidnatyoḥ chidnatīṣu

Compound chidnati - chidnatī -

Adverb -chidnati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria