Declension table of ?chidnat

Deva

MasculineSingularDualPlural
Nominativechidnan chidnantau chidnantaḥ
Vocativechidnan chidnantau chidnantaḥ
Accusativechidnantam chidnantau chidnataḥ
Instrumentalchidnatā chidnadbhyām chidnadbhiḥ
Dativechidnate chidnadbhyām chidnadbhyaḥ
Ablativechidnataḥ chidnadbhyām chidnadbhyaḥ
Genitivechidnataḥ chidnatoḥ chidnatām
Locativechidnati chidnatoḥ chidnatsu

Compound chidnat -

Adverb -chidnantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria