Declension table of ?chidnānā

Deva

FeminineSingularDualPlural
Nominativechidnānā chidnāne chidnānāḥ
Vocativechidnāne chidnāne chidnānāḥ
Accusativechidnānām chidnāne chidnānāḥ
Instrumentalchidnānayā chidnānābhyām chidnānābhiḥ
Dativechidnānāyai chidnānābhyām chidnānābhyaḥ
Ablativechidnānāyāḥ chidnānābhyām chidnānābhyaḥ
Genitivechidnānāyāḥ chidnānayoḥ chidnānānām
Locativechidnānāyām chidnānayoḥ chidnānāsu

Adverb -chidnānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria