Declension table of ?chidnāna

Deva

NeuterSingularDualPlural
Nominativechidnānam chidnāne chidnānāni
Vocativechidnāna chidnāne chidnānāni
Accusativechidnānam chidnāne chidnānāni
Instrumentalchidnānena chidnānābhyām chidnānaiḥ
Dativechidnānāya chidnānābhyām chidnānebhyaḥ
Ablativechidnānāt chidnānābhyām chidnānebhyaḥ
Genitivechidnānasya chidnānayoḥ chidnānānām
Locativechidnāne chidnānayoḥ chidnāneṣu

Compound chidnāna -

Adverb -chidnānam -chidnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria