Declension table of ?chidnāna

Deva

MasculineSingularDualPlural
Nominativechidnānaḥ chidnānau chidnānāḥ
Vocativechidnāna chidnānau chidnānāḥ
Accusativechidnānam chidnānau chidnānān
Instrumentalchidnānena chidnānābhyām chidnānaiḥ chidnānebhiḥ
Dativechidnānāya chidnānābhyām chidnānebhyaḥ
Ablativechidnānāt chidnānābhyām chidnānebhyaḥ
Genitivechidnānasya chidnānayoḥ chidnānānām
Locativechidnāne chidnānayoḥ chidnāneṣu

Compound chidnāna -

Adverb -chidnānam -chidnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria