Declension table of chekānuprāsa

Deva

MasculineSingularDualPlural
Nominativechekānuprāsaḥ chekānuprāsau chekānuprāsāḥ
Vocativechekānuprāsa chekānuprāsau chekānuprāsāḥ
Accusativechekānuprāsam chekānuprāsau chekānuprāsān
Instrumentalchekānuprāsena chekānuprāsābhyām chekānuprāsaiḥ chekānuprāsebhiḥ
Dativechekānuprāsāya chekānuprāsābhyām chekānuprāsebhyaḥ
Ablativechekānuprāsāt chekānuprāsābhyām chekānuprāsebhyaḥ
Genitivechekānuprāsasya chekānuprāsayoḥ chekānuprāsānām
Locativechekānuprāse chekānuprāsayoḥ chekānuprāseṣu

Compound chekānuprāsa -

Adverb -chekānuprāsam -chekānuprāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria