Declension table of ?chedyamānā

Deva

FeminineSingularDualPlural
Nominativechedyamānā chedyamāne chedyamānāḥ
Vocativechedyamāne chedyamāne chedyamānāḥ
Accusativechedyamānām chedyamāne chedyamānāḥ
Instrumentalchedyamānayā chedyamānābhyām chedyamānābhiḥ
Dativechedyamānāyai chedyamānābhyām chedyamānābhyaḥ
Ablativechedyamānāyāḥ chedyamānābhyām chedyamānābhyaḥ
Genitivechedyamānāyāḥ chedyamānayoḥ chedyamānānām
Locativechedyamānāyām chedyamānayoḥ chedyamānāsu

Adverb -chedyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria