Declension table of ?chedyamāna

Deva

NeuterSingularDualPlural
Nominativechedyamānam chedyamāne chedyamānāni
Vocativechedyamāna chedyamāne chedyamānāni
Accusativechedyamānam chedyamāne chedyamānāni
Instrumentalchedyamānena chedyamānābhyām chedyamānaiḥ
Dativechedyamānāya chedyamānābhyām chedyamānebhyaḥ
Ablativechedyamānāt chedyamānābhyām chedyamānebhyaḥ
Genitivechedyamānasya chedyamānayoḥ chedyamānānām
Locativechedyamāne chedyamānayoḥ chedyamāneṣu

Compound chedyamāna -

Adverb -chedyamānam -chedyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria