Declension table of cheditavya

Deva

NeuterSingularDualPlural
Nominativecheditavyam cheditavye cheditavyāni
Vocativecheditavya cheditavye cheditavyāni
Accusativecheditavyam cheditavye cheditavyāni
Instrumentalcheditavyena cheditavyābhyām cheditavyaiḥ
Dativecheditavyāya cheditavyābhyām cheditavyebhyaḥ
Ablativecheditavyāt cheditavyābhyām cheditavyebhyaḥ
Genitivecheditavyasya cheditavyayoḥ cheditavyānām
Locativecheditavye cheditavyayoḥ cheditavyeṣu

Compound cheditavya -

Adverb -cheditavyam -cheditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria