Declension table of cheditavya

Deva

MasculineSingularDualPlural
Nominativecheditavyaḥ cheditavyau cheditavyāḥ
Vocativecheditavya cheditavyau cheditavyāḥ
Accusativecheditavyam cheditavyau cheditavyān
Instrumentalcheditavyena cheditavyābhyām cheditavyaiḥ cheditavyebhiḥ
Dativecheditavyāya cheditavyābhyām cheditavyebhyaḥ
Ablativecheditavyāt cheditavyābhyām cheditavyebhyaḥ
Genitivecheditavyasya cheditavyayoḥ cheditavyānām
Locativecheditavye cheditavyayoḥ cheditavyeṣu

Compound cheditavya -

Adverb -cheditavyam -cheditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria