Declension table of ?cheditavat

Deva

NeuterSingularDualPlural
Nominativecheditavat cheditavantī cheditavatī cheditavanti
Vocativecheditavat cheditavantī cheditavatī cheditavanti
Accusativecheditavat cheditavantī cheditavatī cheditavanti
Instrumentalcheditavatā cheditavadbhyām cheditavadbhiḥ
Dativecheditavate cheditavadbhyām cheditavadbhyaḥ
Ablativecheditavataḥ cheditavadbhyām cheditavadbhyaḥ
Genitivecheditavataḥ cheditavatoḥ cheditavatām
Locativecheditavati cheditavatoḥ cheditavatsu

Adverb -cheditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria