Declension table of ?cheditavat

Deva

MasculineSingularDualPlural
Nominativecheditavān cheditavantau cheditavantaḥ
Vocativecheditavan cheditavantau cheditavantaḥ
Accusativecheditavantam cheditavantau cheditavataḥ
Instrumentalcheditavatā cheditavadbhyām cheditavadbhiḥ
Dativecheditavate cheditavadbhyām cheditavadbhyaḥ
Ablativecheditavataḥ cheditavadbhyām cheditavadbhyaḥ
Genitivecheditavataḥ cheditavatoḥ cheditavatām
Locativecheditavati cheditavatoḥ cheditavatsu

Compound cheditavat -

Adverb -cheditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria