Declension table of chedita

Deva

MasculineSingularDualPlural
Nominativecheditaḥ cheditau cheditāḥ
Vocativechedita cheditau cheditāḥ
Accusativecheditam cheditau cheditān
Instrumentalcheditena cheditābhyām cheditaiḥ cheditebhiḥ
Dativecheditāya cheditābhyām cheditebhyaḥ
Ablativecheditāt cheditābhyām cheditebhyaḥ
Genitivecheditasya cheditayoḥ cheditānām
Locativechedite cheditayoḥ chediteṣu

Compound chedita -

Adverb -cheditam -cheditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria