सुबन्तावली ?छेदयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाछेदयिष्यमाणः छेदयिष्यमाणौ छेदयिष्यमाणाः
सम्बोधनम्छेदयिष्यमाण छेदयिष्यमाणौ छेदयिष्यमाणाः
द्वितीयाछेदयिष्यमाणम् छेदयिष्यमाणौ छेदयिष्यमाणान्
तृतीयाछेदयिष्यमाणेन छेदयिष्यमाणाभ्याम् छेदयिष्यमाणैः छेदयिष्यमाणेभिः
चतुर्थीछेदयिष्यमाणाय छेदयिष्यमाणाभ्याम् छेदयिष्यमाणेभ्यः
पञ्चमीछेदयिष्यमाणात् छेदयिष्यमाणाभ्याम् छेदयिष्यमाणेभ्यः
षष्ठीछेदयिष्यमाणस्य छेदयिष्यमाणयोः छेदयिष्यमाणानाम्
सप्तमीछेदयिष्यमाणे छेदयिष्यमाणयोः छेदयिष्यमाणेषु

समास छेदयिष्यमाण

अव्यय ॰छेदयिष्यमाणम् ॰छेदयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria