Declension table of ?chedayamāna

Deva

NeuterSingularDualPlural
Nominativechedayamānam chedayamāne chedayamānāni
Vocativechedayamāna chedayamāne chedayamānāni
Accusativechedayamānam chedayamāne chedayamānāni
Instrumentalchedayamānena chedayamānābhyām chedayamānaiḥ
Dativechedayamānāya chedayamānābhyām chedayamānebhyaḥ
Ablativechedayamānāt chedayamānābhyām chedayamānebhyaḥ
Genitivechedayamānasya chedayamānayoḥ chedayamānānām
Locativechedayamāne chedayamānayoḥ chedayamāneṣu

Compound chedayamāna -

Adverb -chedayamānam -chedayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria