Declension table of ?chedayamāna

Deva

MasculineSingularDualPlural
Nominativechedayamānaḥ chedayamānau chedayamānāḥ
Vocativechedayamāna chedayamānau chedayamānāḥ
Accusativechedayamānam chedayamānau chedayamānān
Instrumentalchedayamānena chedayamānābhyām chedayamānaiḥ chedayamānebhiḥ
Dativechedayamānāya chedayamānābhyām chedayamānebhyaḥ
Ablativechedayamānāt chedayamānābhyām chedayamānebhyaḥ
Genitivechedayamānasya chedayamānayoḥ chedayamānānām
Locativechedayamāne chedayamānayoḥ chedayamāneṣu

Compound chedayamāna -

Adverb -chedayamānam -chedayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria