सुबन्तावली ?छत्त्रवृक्ष

Roma

पुमान्एकद्विबहु
प्रथमाछत्त्रवृक्षः छत्त्रवृक्षौ छत्त्रवृक्षाः
सम्बोधनम्छत्त्रवृक्ष छत्त्रवृक्षौ छत्त्रवृक्षाः
द्वितीयाछत्त्रवृक्षम् छत्त्रवृक्षौ छत्त्रवृक्षान्
तृतीयाछत्त्रवृक्षेण छत्त्रवृक्षाभ्याम् छत्त्रवृक्षैः छत्त्रवृक्षेभिः
चतुर्थीछत्त्रवृक्षाय छत्त्रवृक्षाभ्याम् छत्त्रवृक्षेभ्यः
पञ्चमीछत्त्रवृक्षात् छत्त्रवृक्षाभ्याम् छत्त्रवृक्षेभ्यः
षष्ठीछत्त्रवृक्षस्य छत्त्रवृक्षयोः छत्त्रवृक्षाणाम्
सप्तमीछत्त्रवृक्षे छत्त्रवृक्षयोः छत्त्रवृक्षेषु

समास छत्त्रवृक्ष

अव्यय ॰छत्त्रवृक्षम् ॰छत्त्रवृक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria