सुबन्तावली ?छत्त्रातिच्छत्त्रा

Roma

स्त्रीएकद्विबहु
प्रथमाछत्त्रातिच्छत्त्रा छत्त्रातिच्छत्त्रे छत्त्रातिच्छत्त्राः
सम्बोधनम्छत्त्रातिच्छत्त्रे छत्त्रातिच्छत्त्रे छत्त्रातिच्छत्त्राः
द्वितीयाछत्त्रातिच्छत्त्राम् छत्त्रातिच्छत्त्रे छत्त्रातिच्छत्त्राः
तृतीयाछत्त्रातिच्छत्त्रया छत्त्रातिच्छत्त्राभ्याम् छत्त्रातिच्छत्त्राभिः
चतुर्थीछत्त्रातिच्छत्त्रायै छत्त्रातिच्छत्त्राभ्याम् छत्त्रातिच्छत्त्राभ्यः
पञ्चमीछत्त्रातिच्छत्त्रायाः छत्त्रातिच्छत्त्राभ्याम् छत्त्रातिच्छत्त्राभ्यः
षष्ठीछत्त्रातिच्छत्त्रायाः छत्त्रातिच्छत्त्रयोः छत्त्रातिच्छत्त्राणाम्
सप्तमीछत्त्रातिच्छत्त्रायाम् छत्त्रातिच्छत्त्रयोः छत्त्रातिच्छत्त्रासु

अव्यय ॰छत्त्रातिच्छत्त्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria