सुबन्तावली ?छत्त्रातिच्छत्त्र

Roma

पुमान्एकद्विबहु
प्रथमाछत्त्रातिच्छत्त्रः छत्त्रातिच्छत्त्रौ छत्त्रातिच्छत्त्राः
सम्बोधनम्छत्त्रातिच्छत्त्र छत्त्रातिच्छत्त्रौ छत्त्रातिच्छत्त्राः
द्वितीयाछत्त्रातिच्छत्त्रम् छत्त्रातिच्छत्त्रौ छत्त्रातिच्छत्त्रान्
तृतीयाछत्त्रातिच्छत्त्रेण छत्त्रातिच्छत्त्राभ्याम् छत्त्रातिच्छत्त्रैः छत्त्रातिच्छत्त्रेभिः
चतुर्थीछत्त्रातिच्छत्त्राय छत्त्रातिच्छत्त्राभ्याम् छत्त्रातिच्छत्त्रेभ्यः
पञ्चमीछत्त्रातिच्छत्त्रात् छत्त्रातिच्छत्त्राभ्याम् छत्त्रातिच्छत्त्रेभ्यः
षष्ठीछत्त्रातिच्छत्त्रस्य छत्त्रातिच्छत्त्रयोः छत्त्रातिच्छत्त्राणाम्
सप्तमीछत्त्रातिच्छत्त्रे छत्त्रातिच्छत्त्रयोः छत्त्रातिच्छत्त्रेषु

समास छत्त्रातिच्छत्त्र

अव्यय ॰छत्त्रातिच्छत्त्रम् ॰छत्त्रातिच्छत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria