Declension table of ?charpyamāṇā

Deva

FeminineSingularDualPlural
Nominativecharpyamāṇā charpyamāṇe charpyamāṇāḥ
Vocativecharpyamāṇe charpyamāṇe charpyamāṇāḥ
Accusativecharpyamāṇām charpyamāṇe charpyamāṇāḥ
Instrumentalcharpyamāṇayā charpyamāṇābhyām charpyamāṇābhiḥ
Dativecharpyamāṇāyai charpyamāṇābhyām charpyamāṇābhyaḥ
Ablativecharpyamāṇāyāḥ charpyamāṇābhyām charpyamāṇābhyaḥ
Genitivecharpyamāṇāyāḥ charpyamāṇayoḥ charpyamāṇānām
Locativecharpyamāṇāyām charpyamāṇayoḥ charpyamāṇāsu

Adverb -charpyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria