Declension table of ?charpitavya

Deva

NeuterSingularDualPlural
Nominativecharpitavyam charpitavye charpitavyāni
Vocativecharpitavya charpitavye charpitavyāni
Accusativecharpitavyam charpitavye charpitavyāni
Instrumentalcharpitavyena charpitavyābhyām charpitavyaiḥ
Dativecharpitavyāya charpitavyābhyām charpitavyebhyaḥ
Ablativecharpitavyāt charpitavyābhyām charpitavyebhyaḥ
Genitivecharpitavyasya charpitavyayoḥ charpitavyānām
Locativecharpitavye charpitavyayoḥ charpitavyeṣu

Compound charpitavya -

Adverb -charpitavyam -charpitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria