Declension table of ?charpitavya

Deva

MasculineSingularDualPlural
Nominativecharpitavyaḥ charpitavyau charpitavyāḥ
Vocativecharpitavya charpitavyau charpitavyāḥ
Accusativecharpitavyam charpitavyau charpitavyān
Instrumentalcharpitavyena charpitavyābhyām charpitavyaiḥ charpitavyebhiḥ
Dativecharpitavyāya charpitavyābhyām charpitavyebhyaḥ
Ablativecharpitavyāt charpitavyābhyām charpitavyebhyaḥ
Genitivecharpitavyasya charpitavyayoḥ charpitavyānām
Locativecharpitavye charpitavyayoḥ charpitavyeṣu

Compound charpitavya -

Adverb -charpitavyam -charpitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria