Declension table of ?charpitavatī

Deva

FeminineSingularDualPlural
Nominativecharpitavatī charpitavatyau charpitavatyaḥ
Vocativecharpitavati charpitavatyau charpitavatyaḥ
Accusativecharpitavatīm charpitavatyau charpitavatīḥ
Instrumentalcharpitavatyā charpitavatībhyām charpitavatībhiḥ
Dativecharpitavatyai charpitavatībhyām charpitavatībhyaḥ
Ablativecharpitavatyāḥ charpitavatībhyām charpitavatībhyaḥ
Genitivecharpitavatyāḥ charpitavatyoḥ charpitavatīnām
Locativecharpitavatyām charpitavatyoḥ charpitavatīṣu

Compound charpitavati - charpitavatī -

Adverb -charpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria