Declension table of ?charpitavat

Deva

NeuterSingularDualPlural
Nominativecharpitavat charpitavantī charpitavatī charpitavanti
Vocativecharpitavat charpitavantī charpitavatī charpitavanti
Accusativecharpitavat charpitavantī charpitavatī charpitavanti
Instrumentalcharpitavatā charpitavadbhyām charpitavadbhiḥ
Dativecharpitavate charpitavadbhyām charpitavadbhyaḥ
Ablativecharpitavataḥ charpitavadbhyām charpitavadbhyaḥ
Genitivecharpitavataḥ charpitavatoḥ charpitavatām
Locativecharpitavati charpitavatoḥ charpitavatsu

Adverb -charpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria