Declension table of ?charpitavat

Deva

MasculineSingularDualPlural
Nominativecharpitavān charpitavantau charpitavantaḥ
Vocativecharpitavan charpitavantau charpitavantaḥ
Accusativecharpitavantam charpitavantau charpitavataḥ
Instrumentalcharpitavatā charpitavadbhyām charpitavadbhiḥ
Dativecharpitavate charpitavadbhyām charpitavadbhyaḥ
Ablativecharpitavataḥ charpitavadbhyām charpitavadbhyaḥ
Genitivecharpitavataḥ charpitavatoḥ charpitavatām
Locativecharpitavati charpitavatoḥ charpitavatsu

Compound charpitavat -

Adverb -charpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria