Declension table of ?charpitā

Deva

FeminineSingularDualPlural
Nominativecharpitā charpite charpitāḥ
Vocativecharpite charpite charpitāḥ
Accusativecharpitām charpite charpitāḥ
Instrumentalcharpitayā charpitābhyām charpitābhiḥ
Dativecharpitāyai charpitābhyām charpitābhyaḥ
Ablativecharpitāyāḥ charpitābhyām charpitābhyaḥ
Genitivecharpitāyāḥ charpitayoḥ charpitānām
Locativecharpitāyām charpitayoḥ charpitāsu

Adverb -charpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria