Declension table of ?charpiṣyat

Deva

NeuterSingularDualPlural
Nominativecharpiṣyat charpiṣyantī charpiṣyatī charpiṣyanti
Vocativecharpiṣyat charpiṣyantī charpiṣyatī charpiṣyanti
Accusativecharpiṣyat charpiṣyantī charpiṣyatī charpiṣyanti
Instrumentalcharpiṣyatā charpiṣyadbhyām charpiṣyadbhiḥ
Dativecharpiṣyate charpiṣyadbhyām charpiṣyadbhyaḥ
Ablativecharpiṣyataḥ charpiṣyadbhyām charpiṣyadbhyaḥ
Genitivecharpiṣyataḥ charpiṣyatoḥ charpiṣyatām
Locativecharpiṣyati charpiṣyatoḥ charpiṣyatsu

Adverb -charpiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria