Declension table of ?charpiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecharpiṣyamāṇā charpiṣyamāṇe charpiṣyamāṇāḥ
Vocativecharpiṣyamāṇe charpiṣyamāṇe charpiṣyamāṇāḥ
Accusativecharpiṣyamāṇām charpiṣyamāṇe charpiṣyamāṇāḥ
Instrumentalcharpiṣyamāṇayā charpiṣyamāṇābhyām charpiṣyamāṇābhiḥ
Dativecharpiṣyamāṇāyai charpiṣyamāṇābhyām charpiṣyamāṇābhyaḥ
Ablativecharpiṣyamāṇāyāḥ charpiṣyamāṇābhyām charpiṣyamāṇābhyaḥ
Genitivecharpiṣyamāṇāyāḥ charpiṣyamāṇayoḥ charpiṣyamāṇānām
Locativecharpiṣyamāṇāyām charpiṣyamāṇayoḥ charpiṣyamāṇāsu

Adverb -charpiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria