Declension table of ?charpiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecharpiṣyamāṇam charpiṣyamāṇe charpiṣyamāṇāni
Vocativecharpiṣyamāṇa charpiṣyamāṇe charpiṣyamāṇāni
Accusativecharpiṣyamāṇam charpiṣyamāṇe charpiṣyamāṇāni
Instrumentalcharpiṣyamāṇena charpiṣyamāṇābhyām charpiṣyamāṇaiḥ
Dativecharpiṣyamāṇāya charpiṣyamāṇābhyām charpiṣyamāṇebhyaḥ
Ablativecharpiṣyamāṇāt charpiṣyamāṇābhyām charpiṣyamāṇebhyaḥ
Genitivecharpiṣyamāṇasya charpiṣyamāṇayoḥ charpiṣyamāṇānām
Locativecharpiṣyamāṇe charpiṣyamāṇayoḥ charpiṣyamāṇeṣu

Compound charpiṣyamāṇa -

Adverb -charpiṣyamāṇam -charpiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria